राम कृष्ण हरी | पाण्डुरंग हरी |
राम कृष्ण हरी | पाण्डुरंग हरी |
राम कृष्ण हरी |पाण्डुरंग हरी |

Click the PLAY button


Friday, September 4, 2009

7th Astapathi - Maamiyam Calitha Vilokya Vriitam Lyrics and Meaning

Maamiyam Calitha - Raagam Bhoopalam
http://www.youtube.com/watch?v=9wgQrsgPtlI
Maamiyam Calitha Vilokya Vriitam

mamiyam chalita vilokya vriitam vadhunichayena sa-aparadhataya mayapina varita-atibhayena harihari hatA-darataya sa gata kupiteva 1 (hari hari hatA-darataya)

kim karishyati kim vadishyati sa chiram virahena kim dhanena janena kim mama jivitena griihena 2(hari hari hatA-darataya)

chintayami tadananam kutilabhru kopabharena shonapadmamivopari bhramatakulam bhramarena 3(hari hari hatA-darataya)

tamaham hriidi sa.ngatamanisham bhriisham ramayami kim vane.anusarami tamiha kim vriitha vilami 4(hari hari hatA-darataya)

tanvi khinnamasuyaya hriidayam tavakalayami tanna vedmi kuto gatasi na tena te.anunayami 5(hari hari hatA-darataya)

driishyate purato gatagatameva me vidadhasi kim pureva sasamambhramam parirambhanam na dadasi 6(hari hari hatA-darataya)

kshamyatamaparam kadapi tavedriisham na karomi dehi sundari darshanam mama manmathena dunomi 7(hari hari hatA-darataya)

varnitam jayadevakena hareridam pravanena kindubilvasamudrasambhavarohiniramanena 8
(hari hari hatA-darataya)

This song is important in more than one way. Meanings are as follows:
"mamiyam chalita vilokya vriitam vadhunichayena" ...
she saw me surrounded in the crowd of women and went away.

"arihari hatA-darataya sa gata kupiteva"
my wanton ways made her eave in anger

"sa-aparadhataya mayapina varita-atibhayena "
I was too ashamed too afraid to stop her.

"kim karishyati kim vadishyati sa chiram virahena kim dhanena janena kim mama jivitena griihena (hari hari hatA-darataya)"
What will she do? What will she say for deserting her this long?What is the use of wealth or people or my life or my home?

"varnitam jayadevakena hareridam pravanena kindubilvasamudrasambhavarohiniramanena (hari hari hatA-darataya)"
Jayadevar writes in the 7th Ashtapadi.
Hari's state is painted With deep emotion by Jayadeva The poet from Kindubilva village The moon raising out of the sea. This is a village either near Puri in Orissa or in modern Birbhum District of Bengal. The date of Jayadeva is almost conclusively proved to anywhere around 1123 AD to 1193 AD.

Slokam

hriidi bisalataharo nayam bhujangamanayakah kuvalayadalashreni kanthe na sa garaladyutih malayajarajo nedam bhasma priyarahite mayiprahara na harabhrantyananga krudha kimu dhavasi 20

panau ma kuru chutasayakamamum ma chapamaropayakridanirjitavishva murchhitajanaghatena kim paurusham tasya eva mriigidriisho manasijaprenkhatkatakshashugashrenijarjaritam managapi mano nadyapi sa.ndhukshate 21

bhruchape nihitah katakshavishikho nirmatu marmavyathamshyamatma kutilah karotu kabaribharo.api marodyamam moham tavadayam cha tanvi tanutam bimbadaro ragavansadvriittastanamandalastava katham pranairmama kridati 22

tani sparshasukhani te cha taralah snigdha driishorvibhramastadvaktrambujasaurabham sa cha sudhasyanti giram vakrima sa bimbadharamadhuriti vishayasange.api chenmanasamtasya lagnasamadhi hanta virahavyadhih katham vardhate 23

bhrupallavam dhanurapangatarangitanibanah gunah shravanapaliriti smarena tasyamanangajayajangamadevatayamastrani nirjitajaganti kimarpitani 24

{ iti shrigitagovinde mugdhamadhusudano nama triitiyahsargah }{ chaturthah sargah }}{ snigdhamadhusudanah }yamunatiravaniranikunje mandamasthitam praha premabharodbhrantam madhavam radhikasakhi 25

2 comments:

  1. I love Bombay Sisters' rendition of Maamiyam Chalita...Visited your site to understand the meaning of the lyrics.

    ReplyDelete
  2. Just search Birbhum in Google Map. It is nowhere near the sea. The poet was from Odisha. There exist no evidence he was from Bengal

    ReplyDelete